A 43-4 Vāmakeśvarīmataviṣamapadaṭippaṇī

Template:NR

Manuscript culture infobox

Filmed in: A 43/4
Title: Vāmakeśvarīmataviṣamapadaṭippaṇī
Dimensions: 34 x 4.5 cm x 80 folios
Material: palm-leaf
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 474
Acc No.: NAK 1/1559
Remarks:


Reel No. A 43-4

Inventory No. 85075

Title Vāmakeśvarīmataviṣamapadaṭippaṇī

Subject Śāktatantra

Language Sanskrit

Reference BSP IV.2:138.

Manuscript Details

Script Nagari

Material palm-leaf

State Complete

Size 34 x 4.5 cm

Binding Hole one in the centre-left

Folios 80

Lines per Folio 4

Foliation figures in the left margin of the verso

Scribe Nārāyaṇa

Date of Copying NS 474

King Rājadeva

Donor Manmathapati, a śaiva teacher

Place of Deposit NAK

Accession No. 1-1559

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivādibhyo gurubhyaḥ || oṃ namaḥs(!) tripurabhairavyai ||

śrīvāmikeśvarīmate vismaraṇabhītyā viṣamaṭīppaṇakaṃ likhyate ||

devīśiṣyaḥ praśiṣyo vā graṃtham avatārayiṣuḥ namaskāraṃ kṛtvā

gaṇeśagrahanakṣatretyādi |

mahādevīṃ mātṛkāṃ praṇamāmi || kāyavāṅmanobhiḥ prahvībhavāmīty arthaḥ ||

kiṃ bhūtāṃ gaṇeśagrahanakṣatrayoginīrāśirūpiṇīṃ | gaṇeśāś ca grahāś ca nakṣatrāṇi ca yoginyaś ca rāśayaś ca te gaṇeśagrahanakṣatrayoginīrāśayaḥ | teṣāṃ rūpāṇi tāni vidyaṃte yasyāḥ sā gaṇeśagrahanakṣatrayoginīrāśirūpiṇīṃ tāṃ | tadākāratayā saiva bhagavatī prasṛtety arthaḥ | (fol. 1v1-2r2)

End

caṃpakaṃ vā pāṭalādīni sugaṃdhapuṣpāṇi hutvā śriyaṃ lakṣmīṃ prāpnuyāt | śrīkhaṃḍaṃ vā pureṇa guggulena saṃyuktaṃ hutvā purapraṃdhrīṇāṃ varāṃganānāṃ he devi sādhako kṣobhako bhavati | kṛtvā palaṃ trimadhvaktam ityādi | palaṃ māṃsaṃ trimadhvaktaṃ madhukṣīraśarkkarāktaṃ miśraṃ kṛtvā catuṣpathaṃ gatvā maṃtraṃ smṛtvā homaṃ kṛtvā he parameśvari sādhakaḥ hutvā rogaiḥ kālamṛtyubhayādibhiḥr na bādhyate || ○ || iti śrīvāmakeśvarīmahātaṃtre tripurāhomavidhir nnāma paṃcamaḥ paṭalaḥ || (fol. 79v1-4)

Colophon

nirbādhaṃ parirakṣati kṣititale kṣmāpālacūḍāmaṇau
vīraśrījayarājadevanṛpatau nepālabhūmaṃḍalaṃ |
śaivācāryavarasya manmathapate(!) vikhyātakīrtteḥ kṛte
savyākhyāṃ ca catuḥśatīṃ samalikhan nārāyaṇākhyaḥ kaviḥ ||

saṃvat || 474 || yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā |
abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate ||

oṃ namas tripurasuṃdaryaiḥ || śivam astu || ○ || ○ || ○ || (fol. 80r1–3)

Microfilm Details

Reel No. A 43/4

Date of Filming 05-10-70

Exposures 83

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 17-08-2004