A 43-4 Vāmakeśvarīmataviṣamapadaṭippaṇī
Manuscript culture infobox
Filmed in: A 43/4
Title: Vāmakeśvarīmataviṣamapadaṭippaṇī
Dimensions: 34 x 4.5 cm x 80 folios
Material: palm-leaf
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 474
Acc No.: NAK 1/1559
Remarks:
Reel No. A 43-4
Inventory No. 85075
Title Vāmakeśvarīmataviṣamapadaṭippaṇī
Subject Śāktatantra
Language Sanskrit
Reference BSP IV.2:138.
Manuscript Details
Script Nagari
Material palm-leaf
State Complete
Size 34 x 4.5 cm
Binding Hole one in the centre-left
Folios 80
Lines per Folio 4
Foliation figures in the left margin of the verso
Scribe Nārāyaṇa
Date of Copying NS 474
King Rājadeva
Donor Manmathapati, a śaiva teacher
Place of Deposit NAK
Accession No. 1-1559
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivādibhyo gurubhyaḥ || oṃ namaḥs(!) tripurabhairavyai ||
śrīvāmikeśvarīmate vismaraṇabhītyā viṣamaṭīppaṇakaṃ likhyate ||
devīśiṣyaḥ praśiṣyo vā graṃtham avatārayiṣuḥ namaskāraṃ kṛtvā
gaṇeśagrahanakṣatretyādi |
mahādevīṃ mātṛkāṃ praṇamāmi || kāyavāṅmanobhiḥ prahvībhavāmīty arthaḥ ||
kiṃ bhūtāṃ gaṇeśagrahanakṣatrayoginīrāśirūpiṇīṃ | gaṇeśāś ca grahāś ca nakṣatrāṇi ca yoginyaś ca rāśayaś ca te gaṇeśagrahanakṣatrayoginīrāśayaḥ | teṣāṃ rūpāṇi tāni vidyaṃte yasyāḥ sā gaṇeśagrahanakṣatrayoginīrāśirūpiṇīṃ tāṃ | tadākāratayā saiva bhagavatī prasṛtety arthaḥ | (fol. 1v1-2r2)
End
caṃpakaṃ vā pāṭalādīni sugaṃdhapuṣpāṇi hutvā śriyaṃ lakṣmīṃ prāpnuyāt | śrīkhaṃḍaṃ vā pureṇa guggulena saṃyuktaṃ hutvā purapraṃdhrīṇāṃ varāṃganānāṃ he devi sādhako kṣobhako bhavati | kṛtvā palaṃ trimadhvaktam ityādi | palaṃ māṃsaṃ trimadhvaktaṃ madhukṣīraśarkkarāktaṃ miśraṃ kṛtvā catuṣpathaṃ gatvā maṃtraṃ smṛtvā homaṃ kṛtvā he parameśvari sādhakaḥ hutvā rogaiḥ kālamṛtyubhayādibhiḥr na bādhyate || ○ || iti śrīvāmakeśvarīmahātaṃtre tripurāhomavidhir nnāma paṃcamaḥ paṭalaḥ || (fol. 79v1-4)
Colophon
nirbādhaṃ parirakṣati kṣititale kṣmāpālacūḍāmaṇau
vīraśrījayarājadevanṛpatau nepālabhūmaṃḍalaṃ |
śaivācāryavarasya manmathapate(!) vikhyātakīrtteḥ kṛte
savyākhyāṃ ca catuḥśatīṃ samalikhan nārāyaṇākhyaḥ kaviḥ ||
saṃvat || 474 || yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā |
abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate ||
oṃ namas tripurasuṃdaryaiḥ || śivam astu || ○ || ○ || ○ || (fol. 80r1–3)
Microfilm Details
Reel No. A 43/4
Date of Filming 05-10-70
Exposures 83
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 17-08-2004